Rig-Veda 4.053.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bṛhátsumnaḥ prasavītā́ nivéšano      bṛhátsumnaḥ = prasavītā́ } nivéšanaḥ      M        ◡———   ◡◡——   ◡—◡—   (12)
b.     jágata sthātúr ubháyasya yó vašī́      jágataḥ sthātúḥ = ubháyasya yáḥ vašī́-_      M        ◡◡—   —◡   ◡◡—◡   —   ◡—   (12)
c.     sá no deváḥ savitā́ šárma yacchatu      sá naḥ deváḥ = savitā́ šárma yacchatu      M        ◡   —   ——   ◡◡—   —◡   —◡◡   (12)
d.     asmé kṣáyāya trivárūtham áṃhasaḥ      asmé?_ kṣáyāya = trivárūtham áṃhasaḥ      M        ——   ◡——   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: bṛhátsumnaḥ prasavītā́ nivéšano jágata sthātúr ubháyasya yó vašī́
sá no deváḥ savitā́ šárma yachatv asmé kṣáyāya trivárūtham áṃhasaḥ
Pada-Pāṭha: bṛhat-sumnaḥ | pra-savitā | ni-vešanaḥ | jagataḥ | sthātuḥ | ubhayasya | yaḥ | vašī | saḥ | naḥ | devaḥ | savitā | šarma | yacchatu | asme iti | kṣayāya | tri-varūtham | aṃhasaḥ
Van Nooten & Holland (2nd ed.): bṛhátsumnaḥ prasavītā́ nivéšano jágata sthātúr ubháyasya yó vašī́
sá no deváḥ savitā́=šárma yachat<u> asmé kṣáyāya trivárūtham áṃhasaḥ [buggy OCR; check source]
Griffith: Most gracious God, who brings to life and lulls to rest, he who controls the world, what moves not and what moves,
May he vouchsafe us shelter,-Savitar the God,-for tranquil life, with triple bar against distress.
Geldner: Grosses Heil bringend, aufweckend und zur Ruhe bringend, der Gebieter von beidem, was lebendig ist und was fest steht, dieser Gott Savitri möge unserem Wohnsitze den Schutz gewähren, der dreifach vor Not schützt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search